A 414-25 Tājikanīlakaṇṭhī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 414/25
Title: Tājikanīlakaṇṭhī
Dimensions: 24.5 x 12.5 cm x 102 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5536
Remarks:


Reel No. A 414-25 Inventory No. 74937

Title Tājikanīlakaṃṭhī-saṃjñātantra

Remarks commentary Saṃjñātantraprakāśikā by viśvanātha,

Author Nīlakaṃṭha SAM 1551

Subject Jyotiṣa

Language Sanskrit

Text Features saṃjñātantra, sahamānaphala

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.5 x 13 cm

Folios 99+3=102

Lines per Folio 10–11

Foliation figures in the upper left-hand and lower right-hand margin on the verso

Scribe Ātmārāma

Date of Copying VS 1917 ŚS 1782

Donor Dīnānātha

Place of Deposit NAK

Accession No. 5/5536

Manuscript Features

On the 2nd exposure is written:

sarvādhikāṃśena vihīna khāgniśeṣaṃ ravighnaṃ gajabhir vibhaktaṃ

labdhaṃ dinādyo gu || ṇako bhavet sor avighnapātyāṃ śayutosphuṭasyāt || 1 ||

prathamatantram

nīlakaṇṭhīsaṃjñātantrasaṭīkaprāraṃbhaḥ || 1 ||

varṣeśavicāraḥ || …

On the last 3 exposures, available text related to the same saṃjñātantraprakaraṇa

śrīgaṇeśāya namaḥ || atha nīlakaṭhyoktasahamānānām phalāni ||

Excerpts

«Beginning of the root text:»

praṇamya heraṃbam atho divākaraṃ

guror anaṃtasya tathā padāmbujaṃ

śrīnīlakaṃṭho vivinakti sūktibhi(6)s

tat tājikaṃ sūrimanaḥ prasādakṛt 1 (fol. 2v5–6)

«Beginning of the commentary:»

|| śrīgaṇeśāya namaḥ

caṃḍī kuṃḍalam ākulapya kulukādaṃḍābhaśuṃḍāgragaṃ

kṛtvā tāṃḍavabuṃvareṇa śruyate khelan khalan saṃkhalaṃ

caṃḍāṃ śoṣitamaṃḍalaṃ tad aparaṃ saṃdarśayan-n aṃvare

heraṃbo jagadaṃvikāṃ vihasayan vaḥ śreyase garjjatāṃ 1

divākaro nāma babhūva vidvān divākarāgnyo gaṇiteṣumanye 

svakalpitair yena nibaṃdhavṛṃdair bahvaṃ jagaddarśitaviśvarūpaṃ 2 (fol. 1v1–4)

«End of the root text:»

padmāṃvapāsavitato vipaścic

chrīnīlakaṃṭhaḥ śrutiśāstraniṣṭaḥ (!)

vidvac chivaprīti(6)karaṃ vidhāuṃ

saṃjñāvivekaṃ sahamāvataṃsaṃ 15 (fol. 98v5–6)

«End of the commentary:»

(5) padmāṃvapāśāv iti (8) tato naṃtadaivajñāt padmāmbayā padmā (9) nāmī yā ambā mālā tatyetyarthaḥ śrīnīlakaṇṭhaḥ śrīpāṃḍityādi śobhāsu yo nīlakaṇṭh (10)arūpaḥ putraḥ asāvi prasūtaḥ kathaṃbhūta vipaścityaṃ tataḥ śrutuśāstraniṣṭaḥ (!) vedaśāstrasaṃpannaḥ saḥ saṃjñāvivekaṃ taṃ saṃjñāvicāragraṃthaṃ vyadhāt kṛtavān pu(11)naḥ kathaṃ bhūtaṃ taṃ vidva (!) chivaprītikaraṃ paṃḍita śivasya prītidaṃ 15 (fol. 98v5,8–11)

Colophon

iti śrīdivākara(1)daivajñātmajaviśvanāthadaivajñaviracite nīlakaṃṭhajyotirvitkṛta saṃjñātaṃtre saha(2)mādhyāyasya vyākhyodāhṛtiḥ samāptā

akāri viśvanāthena saṃjñātantraprakā(3)śikā

ṭīkāṃ kṛtāṃ kuryāt sajjalajñānabandhanaṃ 1

candre vāṇa śara candra 1551(4) caṃdrasammite dāya8ne nayaḥ na sālivāhane mārgaśīrṣasita pañcamī tithau viśva(5)nāthaviduṣā ca samāptiḥ 2

atha saṃvat 1917 śake 1782 aṃgirānāmni samva(6)tsare kārtikamāse śuklapakṣe tithau 4 bhṛguvāsare vidhyārthī ātmārāmeṇa (7) likhetaṃ baraṅāvadāmadhye || 1

bhagnapṛṣṭi ṭi (!) grīvā iti 2 lekhakapāṭhakayoḥ su(8)bhaṃ bhūyād iti | yādṛśaṃ pustakaṃ dṛṣṭvā iti 3 ||pustaka śrī gurumāhārāja śrī 5 dīnānā(9)thajīko che || śrīmadgurucaraṇakamalebhyo namaḥ || śrīlakṣmīnārā(10)yaṇa sahāye che (fol. 98v11–99r10)

…(sahamānaphala)

Microfilm Details

Reel No. A 414/25

Date of Filming 28-07-1972

Exposures 103

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 12-12-2005

Bibliography